Important Verses from Bhagavad Gita

Verses to memorise from Bhagavad Gita  

Unit 1 – Bhagavad Gita Chapter 1 – 6

2.7

कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसम्मूढचेताः ।

यच्छ्रेयः स्यान्निश्‍चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥

2.13

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥

2.20

न जायते म्रियते वा कदाचि-

न्नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे ॥ २० ॥

2.44

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥

3.27

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।

अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७ ॥

4.2

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।

स कालेनेह महता योगे नष्टः परन्तप ॥ २ ॥

4.8

परित्राणाय साधुनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थानार्थाय सम्भवामि युगे युगे ॥ ८ ॥

4.9

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥

4.34

तद्विद्धि प्रणिपातेन परिप्रश्न‍ेन सेवया ।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥

5.22

ये हि संस्पर्शजा भोगा दु:खयोनय एव ते ।

आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: ॥ २२ ॥

5.29

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥

6.47

योगिनामपि सर्वेषां मद्ग‍तेनान्तरात्मना ।

श्रद्धावान्भजते यो मां स मे युक्ततमो मत: ॥ ४७ ॥

Unit 2 – Bhagavad Gita Chapter 7 – 12

7.5

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।

जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥

7.14

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥

7.19

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: ॥ १९ 

8.5

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।

य: प्रयाति स मद्भ‍ावं याति नास्त्यत्र संशय: ॥ ५ ॥

8.16

आब्रह्मभुवनाल्ल‍ोका: पुनरावर्तिनोऽर्जुन ।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

9.2

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥

9.4

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥

9.14

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: ।

नमस्यन्तश्च मां भक्त्य‍ा नित्ययुक्ता उपासते ॥ १४ ॥

9.25

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रता: ।

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥

9.26

पत्रं पुष्पं फलं तोयं यो मे भक्त्य‍ा प्रयच्छति ।

तदहं भक्त्य‍ुपहृतमश्न‍ामि प्रयतात्मन: ॥ २६ ॥

9.27

यत्करोषि यदश्न‍ासि यज्ज‍ुहोषि ददासि यत् ।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥

9.29

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय: ।

ये भजन्ति तु मां भक्त्य‍ा मयि ते तेषु चाप्यहम् ॥ २९ ॥

Unit 3 – Bhagavad Gita Chapter 13 – 18

13.22

पुरुष: प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।

कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २२ ॥

13.23

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वर: ।

परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुष: पर: ॥ २३ ॥

14.26

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।

स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥

15.7

ममैवांशो जीवलोके जीवभूत: सनातन: ।

मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥

15.15

सर्वस्य चाहं हृदि सन्निविष्टो

मत्त: स्मृतिर्ज्ञानमपोहनं च ।

वेदैश्च सर्वैरहमेव वेद्यो

वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥

18.54

ब्रह्मभूत: प्रसन्नात्मा न शोचति न काङ्क्षति ।

सम: सर्वेषु भूतेषु मद्भ‍‍क्तिं लभते पराम् ॥ ५४ ॥

18.55

भक्त्य‍ा मामभिजानाति यावान्यश्चास्मि तत्त्वत: ।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ ५५ ॥

18.65

मन्मना भव मद्भ‍क्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥

18.66

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।

अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा श‍ुच: ॥ ६६ ॥

Unit 4 – Nectar of Devotion

1.1.11

अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् ।

आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा ॥१.१.११॥

1.1.12

यथा श्री-नारद-पञ्चरात्रे —

सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् ।

हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥१.१.१२॥

1.2.234

यथा तत्रैव—

अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यं इन्द्रियैः ।

सेवोन्मुखे हि जिह्वादौ स्वयम् एव स्फुरत्य् अदः ॥१.२.२३४ ॥

1.2.255

अनासक्तस्य विषयान् यथार्हम् उपयुञ्जतः ।

निर्बन्धः कृष्ण-सम्बन्धे युक्तं वैराग्यम् उच्यते ॥१.२.२५५॥

Unit 5 – Sri Isopanisad

Invocation

oṁ pūrṇam adaḥ pūrṇam idaṁ

pūrṇāt pūrṇam udacyate

pūrṇasya pūrṇam ādāya

pūrṇam evāvaśiṣyate

Mantra 1

īśāvāsyam idaḿ sarvaṁ

yat kiñca jagatyāṁ jagat

tena tyaktena bhuñjīthā

mā gṛdhaḥ kasya svid dhanam

Unit 5 – Nectar of Instruction

Text 1

वाचो वेगं मनसः क्रोधवेगं जिह्वावेगमुदरोपस्थवेगम् ।

एतान्वेगान्यो विषहेत धीरः सर्वामपीमां पृथिवीं स शिष्यात् ॥ १ ॥

Text 2

अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः ।

जनसङ्गश्च लौल्यं च षड्भिर्भक्तिर्विनश्यति ॥ २ ॥

Text 3

उत्साहान्निश्चयाद्धैर्यात्तत्तत्कर्मप्रवर्तनात् ।

सङ्गत्यागात्सतो वृत्तेः षड्भिर्भक्तिः प्रसिध्यति ॥ ३ ॥

Text 4

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।

भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ४ ॥

About Times Beyond...

Way back to home, back to Godhead...
This entry was posted in Uncategorized. Bookmark the permalink.

Leave a comment