Blessed are the ones who took birth in the pre-mobile and pre-computer era. For them games were always outdoor and books were always indoor.

I grew up listening stories from my mother, my uncles and aunts, my grandparents. Mashi, my mothers elder sister was a store house of stories of kings and queens and cowherds and dacoits and rakshasas and bhoot and pishachas and innumerable other entities and non-entities. I still remember listening to her stories lying under the quilt during winter dark nights. The characters used to come alive in front of my eyes with her animated narratives. It was fascinating to listen and read the stories of Ramayana and Mahabharata. My father owned a book stall. He used to sell all kinds of books, academic and non-academics including religious books. There were ample opportunity for me to sneak through a huge volume of books. I was not categorical about them. Any book containing an interesting topic would arrest my attention. The stories from Ramayana, Mahabharata, tales of Jataka were engrossing and used to captivate me for hours. Surprisingly, I can’t remember any story from or related to The Gita. There were even no reference of the Gita in any of the stories. Isn’t it surprisingly disappointing that in a country where hardly any sane person available who don’t know about Gita, there is no stories around the holy book?

Gita means song. Srimad Bhagavat Gita literally means the song of the God. In general, as we know, all the religious or spiritual literature are about the God. The Gita is the only scripture that is spoken by the God himself! It was spoken in the battle field of Kurukshetra. In the battle between Kaurav and the Pandav, Krishna was the charioteer of Arjun. Just at the onset of the battle, Krishna teaches his friend and disciple Arjun what is Karma, Gyana and Bhakti.

Srimad Bhagavat Gita, or the Gita has always been considered the most sacred book in India and was worshiped as a God. The Gita, the book of all answers which was supposed to be studied and followed in all walks of life, was kept wrapped-up in red cloth and worshiped. It’s the hard work of the saints like AC Bhaktivedanta Swami Srila Prabhupad that we are getting a chance to taste the nectar of the Holy book.

The Gita has a few very amazing facts worth knowing:

  1. Gita starts with a sloka by Dhritarashtra and this is the only sloka by Dhritarashtra.
  2. The holy book contains 700 verses spanning across 18 chapters. Five hundred seventy three of them are spoken by the Supreme Personality of Godhead, Krishna.
  3. Krishna has not spoken a single word in chapter 1. The first sloka comes from Him after 47 sloka, that too only 2 sloka. Krishna comes out with his advises only after Arjuna is completely shuttered, drops his Gandiva and express his complete inability to fight at all. This teaches us a very important lesson. Advise should not be offered unsolicited.
  4. The Gita contains 18 chapters. These can be divided into Karma yoga, Gyana yoga and Bhakti yoga. First 6 chapter is about Karma yaga, last 6 chapters are about Gyana yoga and the 6 chapters in the middle talks about Bhakti yoga. As the Bhakti yago is the most precious, it is placed in the middle, guarded by the other yogas. (Collected from lectures of HG Amarendra Prabhu)
  5. Chapter one of the Gita is the problem statement. In this chapter Arjuna states his problems which are also the problems of mankind in general.
  6. Gita starts with a question by the anxious blind king Dhritarashtra and ends with a statement from the enlightened Sanjay.

In the first verse Dhritashtra asks Sanjay about what is happening in the battle field of Kurukshetra.

धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: ।
मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥

dhṛtarāṣṭra uvāca
dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva
kim akurvata sañjaya

Dhṛtarāṣṭra said: O Sañjaya, after my sons and the sons of Pāṇḍu assembled in the place of pilgrimage at Kurukṣetra, desiring to fight, what did they do?

In the last verse Sanjay enlightened with the entire conversation expresses his feelings which is the ultimate truth.

यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥

yatra yogeśvaraḥ kṛṣṇo
yatra pārtho dhanur-dharaḥ
tatra śrīr vijayo bhūtir
dhruvā nītir matir mama

Wherever there is Kṛṣṇa, the master of all mystics, and wherever there is Arjuna, the supreme archer, there will also certainly be opulence, victory, extraordinary power, and morality. That is my opinion.

  1. Chapter 2 of the Gita contains the summary of the entire book. Srila Prabhupad has entitled this chapter as “Contents of the Gita Summarized“. The God tries to teach everything in short. But for Arjun, that was a bit too much to consume. Hence came detailed analysis of each topic.

Following table contains chapter wise number of sloka spoken by The God himself, Arjuna, Sanjay and Dhritashtra.

Chapter No.Bhagwan Shri KrishnaArjunSanjayDhritarashtraTotal
1 2124146
26363 72
3403  43
4411  42
5281  29
6416  47
730   30
8262  28
934   34
10357  42
1114329 55
12191  20
13341  35
14261  27
1520   20
1624   24
17271  28
187125 78
 57385411700
Posted on by Times Beyond... | Leave a comment

Important Verses from Bhagavad Gita

Verses to memorise from Bhagavad Gita  

Unit 1 – Bhagavad Gita Chapter 1 – 6

2.7

कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसम्मूढचेताः ।

यच्छ्रेयः स्यान्निश्‍चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥

2.13

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥

2.20

न जायते म्रियते वा कदाचि-

न्नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे ॥ २० ॥

2.44

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥

3.27

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।

अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७ ॥

4.2

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।

स कालेनेह महता योगे नष्टः परन्तप ॥ २ ॥

4.8

परित्राणाय साधुनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थानार्थाय सम्भवामि युगे युगे ॥ ८ ॥

4.9

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥

4.34

तद्विद्धि प्रणिपातेन परिप्रश्न‍ेन सेवया ।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥

5.22

ये हि संस्पर्शजा भोगा दु:खयोनय एव ते ।

आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: ॥ २२ ॥

5.29

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥

6.47

योगिनामपि सर्वेषां मद्ग‍तेनान्तरात्मना ।

श्रद्धावान्भजते यो मां स मे युक्ततमो मत: ॥ ४७ ॥

Unit 2 – Bhagavad Gita Chapter 7 – 12

7.5

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।

जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥

7.14

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥

7.19

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: ॥ १९ 

8.5

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।

य: प्रयाति स मद्भ‍ावं याति नास्त्यत्र संशय: ॥ ५ ॥

8.16

आब्रह्मभुवनाल्ल‍ोका: पुनरावर्तिनोऽर्जुन ।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

9.2

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥

9.4

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥

9.14

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: ।

नमस्यन्तश्च मां भक्त्य‍ा नित्ययुक्ता उपासते ॥ १४ ॥

9.25

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रता: ।

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥

9.26

पत्रं पुष्पं फलं तोयं यो मे भक्त्य‍ा प्रयच्छति ।

तदहं भक्त्य‍ुपहृतमश्न‍ामि प्रयतात्मन: ॥ २६ ॥

9.27

यत्करोषि यदश्न‍ासि यज्ज‍ुहोषि ददासि यत् ।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥

9.29

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय: ।

ये भजन्ति तु मां भक्त्य‍ा मयि ते तेषु चाप्यहम् ॥ २९ ॥

Unit 3 – Bhagavad Gita Chapter 13 – 18

13.22

पुरुष: प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।

कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २२ ॥

13.23

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वर: ।

परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुष: पर: ॥ २३ ॥

14.26

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।

स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥

15.7

ममैवांशो जीवलोके जीवभूत: सनातन: ।

मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥

15.15

सर्वस्य चाहं हृदि सन्निविष्टो

मत्त: स्मृतिर्ज्ञानमपोहनं च ।

वेदैश्च सर्वैरहमेव वेद्यो

वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥

18.54

ब्रह्मभूत: प्रसन्नात्मा न शोचति न काङ्क्षति ।

सम: सर्वेषु भूतेषु मद्भ‍‍क्तिं लभते पराम् ॥ ५४ ॥

18.55

भक्त्य‍ा मामभिजानाति यावान्यश्चास्मि तत्त्वत: ।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ ५५ ॥

18.65

मन्मना भव मद्भ‍क्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥

18.66

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।

अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा श‍ुच: ॥ ६६ ॥

Unit 4 – Nectar of Devotion

1.1.11

अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् ।

आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा ॥१.१.११॥

1.1.12

यथा श्री-नारद-पञ्चरात्रे —

सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् ।

हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥१.१.१२॥

1.2.234

यथा तत्रैव—

अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यं इन्द्रियैः ।

सेवोन्मुखे हि जिह्वादौ स्वयम् एव स्फुरत्य् अदः ॥१.२.२३४ ॥

1.2.255

अनासक्तस्य विषयान् यथार्हम् उपयुञ्जतः ।

निर्बन्धः कृष्ण-सम्बन्धे युक्तं वैराग्यम् उच्यते ॥१.२.२५५॥

Unit 5 – Sri Isopanisad

Invocation

oṁ pūrṇam adaḥ pūrṇam idaṁ

pūrṇāt pūrṇam udacyate

pūrṇasya pūrṇam ādāya

pūrṇam evāvaśiṣyate

Mantra 1

īśāvāsyam idaḿ sarvaṁ

yat kiñca jagatyāṁ jagat

tena tyaktena bhuñjīthā

mā gṛdhaḥ kasya svid dhanam

Unit 5 – Nectar of Instruction

Text 1

वाचो वेगं मनसः क्रोधवेगं जिह्वावेगमुदरोपस्थवेगम् ।

एतान्वेगान्यो विषहेत धीरः सर्वामपीमां पृथिवीं स शिष्यात् ॥ १ ॥

Text 2

अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः ।

जनसङ्गश्च लौल्यं च षड्भिर्भक्तिर्विनश्यति ॥ २ ॥

Text 3

उत्साहान्निश्चयाद्धैर्यात्तत्तत्कर्मप्रवर्तनात् ।

सङ्गत्यागात्सतो वृत्तेः षड्भिर्भक्तिः प्रसिध्यति ॥ ३ ॥

Text 4

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।

भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ४ ॥

Posted in Uncategorized | Leave a comment